A 417-9 Bṛhatsaṃhitā
Manuscript culture infobox
Filmed in: A 417/9
Title: Bṛhatsaṃhitā
Dimensions: 26.1 x 11.6 cm x 140 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1801
Remarks:
Reel No. A 417/9
Inventory No. 13181
Title Varāhamihirasaṃhitā
Remarks
Author Varāhamihira
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.0 x 11.5 cm
Binding Hole
Folios 140
Lines per Folio 8–16
Foliation figures on the verso, in the upper left-hand margin under the marginal title va. ha. saṃ and in the lower right-hand margin under the word śivaḥ
Place of Deposit NAK
Accession No. 4/1801
Manuscript Features
On the exp. 2 is written: varāhamihirasaṃhitā
From fol. 17b11 is continued the text in different hand.
On the lower margin of the verso or recto side is added notes damaged.
Miss pagination 98 instead of fol. 97.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
jayati jaga[[taḥ]] prasūtir
isvātmā sahajabhūṣaṇaṃ nabhasaḥ |
drutakanakasadṛśa
śatamayūkhamālārcitaḥ savitā || 1 ||
prathamamuni(2)kathitam
avitatham avalokya granthavistarasyārtham |
nātilaghuvipularacanābhir
udyataḥ spaṣṭam abhidhātum || 2 ||
muniviracitam idam iti yac
cirantanaṃ (3) sādhu na manujagrathitam |
tulyerthe ’kṣarabhedād
amantrake kā viśeṣoktiḥ || 3 || (fol. 1v1–3)
End
vai kaṃkaṭaśrīphalakāśmarīṣu
vrāhmīdhyutīḥ kṣemataro sudārā (!) ||
vṛddhir veterkepracuraṃ (!) ca te(5)jaḥ
putrā madhūke sa[[gu]]ṇāḥ priyatvaṃ || 3 ||
lakṣmīḥ śīrīṣe ca tathā karaṃje
plakṣerddhasīddhiḥ (!) sam abhipsitā syāt (6) ||
mānyatvam āpnoti janasya jātyāṃ
prādhānyam aśvatthatarau vadaṃti || 4 ||
ārogyam āyur vadaṃri (!) bṛhatyau(7)r (!)
aiśvaryalabdhiḥ khadire saṃvatve (!) ||
dravyāṇi ceṣṭāny atimuktake syuḥ
prāpnoti tānyava (!) punaḥ kadaṃbaḥ || 5 ||
(8) niyer (!) vyāptiḥ †karavirantalabbir†
bhāḍīre syād anna[[m e]]va prabhū[[taṃ]] ||
śamyāṃ śatrun apahaty arjune ca
syāmāyāṃ ce- (fol. 140v4–8)
Sub-colophon
iti varāhasaṃhītāyāṃ padmarāgamūlyaparīkṣādhyāyas try aśītita(3)maḥ || 83 || (fol. 138r2–3)
Microfilm Details
Reel No. A 417/9
Date of Filming 03-08-1972
Exposures 144
Used Copy Kathmandu
Type of Film positive
Remarks Text begins from exp. 3; two exposures of fols. 19v; focus out fols. 3v–4r, 73v–74r
Catalogued by JU/MS
Date 29-05-2006